A 432-23 Sūryasiddhānta
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 432/23
Title: Sūryasiddhānta
Dimensions: 26.2 x 10.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/81
Remarks:
Reel No. A 432-23 Inventory No. 73056
Title Sūryasiddhānta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.2 x 10.5 cm
Folios 30
Lines per Folio 7
Foliation figures in the upper left-hand margin under the abbreviation sū. si, and in the lower right-hand margin under the word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 2/81
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate sāmbasadāśivāya || ||
śrīgurubhyo namaḥ || || śrīgaṇeśāya namaḥ || ||
acintyāvyaktarūpāya nirguṇāya gu(2)ṇātmane ||
samastajagadādhāramūrttaye brahmaṇe namaḥ 1
alpāvaśiṣṭe tu kṛte mayo nāma mahāʼsuraḥ ||
rahasyam paramam puṇyañ jijñāsur jñā(3)nam uttamaṃ 2
vedāṅgam agryam akhilañ jyotiṣāṅ gatikāraṇam ||
ārādhayan vivasvaṃtaṃ tapas tepe suduścaram 3
toṣitas tapasā tena prīta(4)s tasmai varārthite ||
grahāṇāṃ caritam prādān mayāya savitā svayam 4 (fol. 1v1–4)
End
mayo pi divyaṃ taj jñānaṃ jñātvā sākṣād vivastaḥ ||
kṛtakṛtyam ivātmānam mene nirddhū(6)takalmaṣam 25
jñātvā tam ṛṣayaś cātha sūryāl labdhavaram mayam ||
parivavrur upetpātho jñānaṃ tat prāptum ādarāt 26
sa tebhyaḥ pradadau (7) prīto grahāṇāñ caritam mahat ||
atyadbhutanamal (!) loke rahasyam brahmasammitam 27 || || (fol. 30v5–7)
Colophon
iti śrīsūryāṃśapuruṣamayasamvāde sūrya(8)siddhāṃte mānādhyāyaś caturddaśaḥ14 samāptasūryasiddhāṃta (!) || || || (fol. 30r7–8)
Microfilm Details
Reel No. A 432/23
Date of Filming 10-10-1972
Exposures 33
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 30-10-2006
Bibliography