A 432-23 Sūryasiddhānta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 432/23
Title: Sūryasiddhānta
Dimensions: 26.2 x 10.5 cm x 30 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/81
Remarks:


Reel No. A 432-23 Inventory No. 73056

Title Sūryasiddhānta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.2 x 10.5 cm

Folios 30

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation sū. si, and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 2/81

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate sāmbasadāśivāya ||     ||

śrīgurubhyo namaḥ ||     || śrīgaṇeśāya namaḥ ||     ||

acintyāvyaktarūpāya nirguṇāya gu(2)ṇātmane ||

samastajagadādhāramūrttaye brahmaṇe namaḥ 1

alpāvaśiṣṭe tu kṛte mayo nāma mahāʼsuraḥ ||

rahasyam paramam puṇyañ jijñāsur jñā(3)nam uttamaṃ 2

vedāṅgam agryam akhilañ jyotiṣāṅ gatikāraṇam ||

ārādhayan vivasvaṃtaṃ tapas tepe suduścaram 3

toṣitas tapasā tena prīta(4)s tasmai varārthite ||

grahāṇāṃ caritam prādān mayāya savitā svayam 4 (fol. 1v1–4)

End

mayo pi divyaṃ taj jñānaṃ jñātvā sākṣād vivastaḥ ||

kṛtakṛtyam ivātmānam mene nirddhū(6)takalmaṣam 25

jñātvā tam ṛṣayaś cātha sūryāl labdhavaram mayam ||

parivavrur upetpātho jñānaṃ tat prāptum ādarāt 26

sa tebhyaḥ pradadau (7) prīto grahāṇāñ caritam mahat ||

atyadbhutanamal (!) loke rahasyam brahmasammitam 27 ||     || (fol. 30v5–7)

Colophon

iti śrīsūryāṃśapuruṣamayasamvāde sūrya(8)siddhāṃte mānādhyāyaś caturddaśaḥ14 samāptasūryasiddhāṃta (!) ||     ||     || (fol. 30r7–8)

Microfilm Details

Reel No. A 432/23

Date of Filming 10-10-1972

Exposures 33

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 30-10-2006

Bibliography